Narasimha Mahamantra Lyrics | Mantra Raja pada sthothram Lyrics English and Sanskrit free download





ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं   I 


नरसिम्हम भीषणं भद्रं मृत्योऱ मृत्युं नमाम्यहम्   II १ II


Om ugram veeram maha vishnum jwalantam sarvatomukham, narasimham bheeshanam bhadram mrityor mrityum namamyahum


वृत्तोत्फुल्ल विशालाक्षं  विपक्षक्षय दीक्षितम्   I 


निनादत्रस्तविश्वाण्डं विष्णुं उग्रं नमाम्यहम्   II २ II 


Vrattotphulla vishalaksham vipakshkshaya dikshitam, ninadatrasta vishwandam vishnum ugram namamyahum



सर्वैरवध्यतां प्राप्तं सबलौघं दीतेः स्तुतम्   I 


नखाग्रैः शकालीचक्रे यस्तं विरं नमाम्यहम्   II ३ II 

Sarvairavadyatam praptam sabalougham ditehastutam, nakhagraihe shakalichakre yastam veeram namamyahum


पादावष्टब्धपाताळं मूर्धाविष्ट त्रिविष्टपम्  I


भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम्   II  ४ II 

Padavishtabdha patalam mordha vishtha trivishthapam, bhuja pravishthashthadisham mahavishnum namamyahum


ज्योतींश्यक्रेन्दु नक्षत्र  ज्वलनादीन्यनुक्रमात्  I


ज्वलन्ती  तेजसा यस्य तं ज्वलन्तं नमाम्यहम्   II ५ II

jyotimshyakrendu nakshatra jwalanadeetyanukramat, jwalanti tejasa yasha tam jwalantam namamyahum


सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा    I 


यो जनाति  नमाम्याद्यम् तमहं सर्वतोमुखम्  II ६ II 

Sarvendriyairapi vina sarvam sarvatra sarvada, Yo janati namamyadhyam tamaham sarvatomukham. 


नरवत् सिंह वच्चैव यस्य रुपं महात्मनः   I


महासठं महादंष्ट्रम्  तं नृसिंहं नमाम्यहम्   II ७ II 

Naravat simha vachaiva yasya roopam mahatmanaha, mahasatham mahadamshtram tam nrasimham namamyaham.

यन्नामस्मरणाद्  भीताः भूतवेताळराक्षसाः   I


रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम्   II ८ II 

Yannamasmaranat bheetah bhuta vetala rakshasaha, rogadyashcha pranashyanti bheeshanam tam namamyahum


सर्वोपि यं समाश्रित्य  सकलं भद्रमष्णुते   I 


श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम्   II ९ II 

Sarvopi yam samashritya sakalam bhadramashnute, shriya cha bhadraya jushto yastam bhadram namamyahum 



साक्षात् स्वकाले संप्राप्तं मृत्युम्  शत्रुगणान्वितम्   I


भक्तानां  नाशयेद्  यस्तु  मृत्यु मृत्युं नमाम्यहम्   II १० II

Sakshaat swakale sampraptam mrityum shatrugananvitam, bhaktanam nashayed yastu mrityu mrityum namamyaham



नमस्कारात्मकं यस्मै विधायात्मनिवेदनम्   I 


तथ्वा त्यक्तादुःखो खिलान् कामान् अश्नन्तम् नमाम्यहम् II ११ II 

Namasakaratmakam yasmai vidhayatmanivedamanam, tathva dukhokhilan kaman ashnushetam namamyahum


दासभूताः स्वतस्सर्वे  ह्यात्मानः परमात्मनः  I


अतोहमपिते दासः इति मत्वा नमाम्यहम्      II १२ II 

Dasabhutah svatassarve hyatamanaha paramatmanah
, athoh mapitedasa iti matwa namamyaham 


शंकरेणादरात प्रोक्तं पदानां तत्त्वनिर्णयम्  I


त्रिसन्ध्यं  यः  पठेत् नित्यं  तस्य श्री विद्दा आयुश्च  वर्धते II १३ II 

Shankarenadarat proktam padaznam tatvanirnayam, trisandhyam yaha pathet nityam tasya shree vidya aayushcha vardhate 

Comments

Popular posts from this blog

Narasimha runa vimochana sthothram full lyrics | English | Tamil | Hindi | Narasimha jayanthi slokas

Narasimha Prapatti | Lyrics | Tamil and English | Download