Narasimha Mahamantra Lyrics | Mantra Raja pada sthothram Lyrics English and Sanskrit free download
ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं I
नरसिम्हम भीषणं भद्रं मृत्योऱ मृत्युं नमाम्यहम् II १ II
Om ugram veeram maha vishnum jwalantam sarvatomukham, narasimham bheeshanam bhadram mrityor mrityum namamyahum
वृत्तोत्फुल्ल विशालाक्षं विपक्षक्षय दीक्षितम् I
निनादत्रस्तविश्वाण्डं विष्णुं उग्रं नमाम्यहम् II २ II
Vrattotphulla vishalaksham vipakshkshaya dikshitam, ninadatrasta vishwandam vishnum ugram namamyahum
सर्वैरवध्यतां प्राप्तं सबलौघं दीतेः स्तुतम् I
नखाग्रैः शकालीचक्रे यस्तं विरं नमाम्यहम् II ३ II
Sarvairavadyatam praptam sabalougham ditehastutam, nakhagraihe shakalichakre yastam veeram namamyahum
पादावष्टब्धपाताळं मूर्धाविष्ट त्रिविष्टपम् I
भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् II ४ II
Padavishtabdha patalam mordha vishtha trivishthapam, bhuja pravishthashthadisham mahavishnum namamyahum
ज्योतींश्यक्रेन्दु नक्षत्र ज्वलनादीन्यनुक्रमात् I
ज्वलन्ती तेजसा यस्य तं ज्वलन्तं नमाम्यहम् II ५ II
jyotimshyakrendu nakshatra jwalanadeetyanukramat, jwalanti tejasa yasha tam jwalantam namamyahum
सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा I
यो जनाति नमाम्याद्यम् तमहं सर्वतोमुखम् II ६ II
Sarvendriyairapi vina sarvam sarvatra sarvada, Yo janati namamyadhyam tamaham sarvatomukham.
नरवत् सिंह वच्चैव यस्य रुपं महात्मनः I
महासठं महादंष्ट्रम् तं नृसिंहं नमाम्यहम् II ७ II
Naravat simha vachaiva yasya roopam mahatmanaha, mahasatham mahadamshtram tam nrasimham namamyaham.
यन्नामस्मरणाद् भीताः भूतवेताळराक्षसाः I
रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् II ८ II
Yannamasmaranat bheetah bhuta vetala rakshasaha, rogadyashcha pranashyanti bheeshanam tam namamyahum
सर्वोपि यं समाश्रित्य सकलं भद्रमष्णुते I
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् II ९ II
Sarvopi yam samashritya sakalam bhadramashnute, shriya cha bhadraya jushto yastam bhadram namamyahum
साक्षात् स्वकाले संप्राप्तं मृत्युम् शत्रुगणान्वितम् I
भक्तानां नाशयेद् यस्तु मृत्यु मृत्युं नमाम्यहम् II १० II
Sakshaat swakale sampraptam mrityum shatrugananvitam, bhaktanam nashayed yastu mrityu mrityum namamyaham
नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् I
तथ्वा त्यक्तादुःखो खिलान् कामान् अश्नन्तम् नमाम्यहम् II ११ II
Namasakaratmakam yasmai vidhayatmanivedamanam, tathva dukhokhilan kaman ashnushetam namamyahum
दासभूताः स्वतस्सर्वे ह्यात्मानः परमात्मनः I
अतोहमपिते दासः इति मत्वा नमाम्यहम् II १२ II
Dasabhutah svatassarve hyatamanaha paramatmanah
, athoh mapitedasa iti matwa namamyaham
शंकरेणादरात प्रोक्तं पदानां तत्त्वनिर्णयम् I
त्रिसन्ध्यं यः पठेत् नित्यं तस्य श्री विद्दा आयुश्च वर्धते II १३ II
Shankarenadarat proktam padaznam tatvanirnayam, trisandhyam yaha pathet nityam tasya shree vidya aayushcha vardhate
Comments
Post a Comment